1-2 cittotpādapaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

1-2 चित्तोत्पादपटलम्

cittotpādapaṭalam



iha bodhisattvasya prathamaścittotpādaḥ sarvabodhisattvasamyakpraṇidhānānāmādyaṃ samyakpraṇidhānaṃ tadanyasamyakpraṇidhānasaṃgrāhakam| tasmāt sa āditaḥ samyakpraṇidhānasvabhāvaḥ| sa khalu bodhisattvo bodhāya cittaṃ praṇidadhadevaṃ cittamabhisaṃskaroti vācañca bhāṣate| aho batāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ sarvasattvānāñcārthakaraḥ syāmatyantaniṣṭhe nirvāṇe pratiṣṭhāpayeyaṃ tathāgatajñāne ca| sa evamātmanaśca bodhiṃ sattvārthañca prārthayamānaścittamutpādayati| tasmātsa cittotpādaḥ prārthanākāraḥ| tāṃ khalu bodhiṃ sattvārthañcālamvya sa cittotpādaḥ prārthayate nānālambya| tasmātsa cittotpādo bodhyālambanaḥ sattvārthālambanaśca| sa ca cittotpādaḥ sarvabodhipakṣyakuśalamūlasaṃgrahāya pūrvaṅgamatvātkuśalaḥ paramakauśalyaguṇayuktaḥ bhadraḥ paramabhadraḥ kalyāṇaḥ paramakalyāṇaḥ sarvasattvādhiṣṭhānakāyavāṅmanoduścaritavairodhikaḥ| yāni ca kānicittadanyāni laukikalokottareṣvartheṣu kuśalāni samyakpraṇidhānāni teṣāṃ sarveṣāmagrya metatsamyakpraṇidhānaṃ niruttaraṃ yaduta bodhisattvasya prathamaścittotpādaḥ| evamayaṃ prathamaścittotpādaḥ svabhāvato'pi veditavyaḥ| ākārato'pyālambanato'pi guṇato'pyutkarṣato'ti pañcalakṣaṇo veditavyaḥ|



tasya ca bodhicittasya sahotpādādevāvatīrṇe bhavati bodhisattvo'nuttare bodhimahāyāne| bodhisattvo bodhisattva iti ca saṃkhyāṃ gacchati yaduta saṃketavyavahāranayena | tasmātsa cittotpādaḥ avatārasaṃgṛhītaḥ| utpādya ca bodhisattvastaccittaṃ krameṇānuttarāṃ samyaksaṃbodhimadhigacchati nānutpādya| tasmādanuttarāyāḥ samyaksaṃbodheḥ sa cittotpādo mūlam| duḥkhiteṣu ca sattveṣu sa kāruṇiko bodhisattvaḥ paritrāṇābhiprāyastaccittamutpādayati| tasmātsa cittautpādaḥ karuṇāniṣyandaḥ| tañca cittotpādaṃ niśritya pratiṣṭhāya bodhisattvo bodhipakṣyeṣu dharmeṣu sattvārtha kriyāyāñca bodhisattvaśikṣāyāṃ prayujyate| tasmātsa cittotpādo bodhisattvaśikṣāyāḥ sanniśrayaḥ| evamasau prathamaścittotpādaḥ saṃgrahato'pi mūlato'pi niṣyandato'pi sanniśrayato'pi veditavyaḥ|



sa ca bodhisattvasya prathamacittotpādaḥ samāsena dvividhaḥ| nairyāṇikaścānairyāṇikaśca| tatra nairyāṇiko ya utpanno'tyantamanuvartate na punarvyāvartate| anairyāṇikaḥ punarya utpanno nātyantamanuvartate punareva vyāvartate| tasya ca cittotpādasya vyāvṛttirapi dvividhā| ātyantikī cānātyantikī ca| tatrātyantikī yatsakṛdvyāvṛttaṃ cittaṃ na punarutpadyate bodhāya| anātyantikī punaḥ yadvyāvṛttaṃ cittaṃ punaḥ punarutpadyate bodhāya|



tasya khalu cittasyotpādaḥ caturbhiḥ pratyayaiścaturbhirhetubhiścaturbhirbalairveditavyaḥ| catvāraḥ pratyayāḥ katame| iha kulaputro vā kuladruhitā vā tathāgatasya vā bodhisattvasya vā acintyamatyadbhutaṃ prātihāryaṃ prabhāvaṃ paśyati saṃpratyayitasya vā'ntikācchṛṇoti| tasya dṛṣṭvā vā śrutvā vā evaṃ bhavati| mahānubhāvā bateyaṃ bodhiryasyāṃ sthitasya vā pratipannasya vā'yamevarūpaḥ prabhā[vaḥ] idamevaṃrūpaṃ prātihāryaṃ dṛśyate ca śrūyate ca sa tadeva prabhāvadarśanaṃ śravaṇaṃ vādhipatiṃ kṛtvā mahābodhyadhimukto mahābodhau cittamutpādayati| ayaṃ prathamaḥ pratyayaścittasyotpattaye| sa na haiva prabhāvaṃ paśyati vā śṛṇoti vā aparitvanuttarāṃ bodhimārabhya saddharmaṃ śṛṇoti bodhisattvapiṭakaṃ deśyamānaṃ śrutvā ca punarabhiprasīdati| abhiprasannaśca saddharmaśravaṇamadhipatiṃ kṛtvā tathāgatajñānādhimuktaḥ tathāgatajñānapratilambhāya cittamutpādayati| ayaṃ dvitīyaḥ pratyayaścittasyotpattaye| sa na haiva dharma śṛṇotyapi tu bodhisattvaḥ saddharmāntardhānimāmukhāmupagatāṃ paśyati| dṛṣṭvā ca punarasyaivaṃ bhavati aprameyāṇāṃ bata sattvānāṃ duḥkhāpagamāya bodhisattvasaddharmasthitiḥ saṃvartate| yannvahaṃ bodhisattva-saddharmacirasthitaye cittamutpādayeyaṃ yaduta eṣāmeva sattvānāṃ duḥkhāpakarṣaṇāya| [sa] saddharmadhāraṇamevādhipatiṃ kṛtvā tathāgatajñānādhimuktastathāgatajñānapratilambhāya cittamutpādayati| ayaṃ tṛtīyaḥ pratyayaścittasyotpattaye| sa na haiva saddharmāntardhāniṃ pratyupasthitāṃ paśyati apitvantayuge'ntakāle pratyavarāntayugikān sattvāśrayān paśyati yaduta daśabhirupakleśairupakliṣṭān| tadyathā mohabahulānāhrīkyānapatrāpyabahulānīrṣyāmātsaryabahulān duḥkhabahulān dauṣṭhulyabahulān kleśabahulān duścaritabahulān pramādabahulān kausīdyabahulān āśraddhyabahulāṃśca| dṛṣṭvā ca punarasyaivaṃ bhavati| mahān batāyaṃ kaṣāyakālaḥ pratyupasthitaḥ| asminnevamupakliṣṭe kāle na sulabho nihīnaḥ śrāvakapratyekabodhāvapi tāvaccittotpādaḥ prāgevānuttarāyāṃ samyaksaṃbodhau| yannvahamapi tāvaccittamutpādayeyam apyeva [nāma ] mamānuśikṣamāṇā anye'pyutpādayeyuriti| so'ntakāle cittotpādadurlabhatāmadhipatiṃ kṛtvā mahābodhāvadhimukto mahābodhau cittamutpādayati| ayaṃ caturthaḥ pratyayaścittasyotpattaye|



catvāro hetavaḥ katame| gotrasaṃpadvodhisattvasya prathamo hetuścittasyotpattaye| buddhabodhisattvakalyāṇamitraparigraho dvitīyo hetuścittasyotpattaye| sattveṣu kāruṇyaṃ bodhisattvasya tṛtīyo hetuścittasyotpattaye| saṃsāraduḥkhād duṣkaracaryāduḥkhādapi dīrghakālikādvicitrāttīvrānnirantarādabhīrutā caturtho hetuścittasyotpattaye|



tatra gotrasaṃpadvodhisattvasya dharmatāpratilabdhaiva veditavyā|



caturbhirākārairbodhisattvasya mitrasaṃpadveditavyā| iha bodhisattvasya mitramādita evājaḍaṃ bhavatyadhandhajātīyaṃ paṇḍitaṃ vilakṣaṇaṃ na ca kudṛṣṭipatitam| iyaṃ prathamā mitrasaṃpat| na cainaṃ pramāde viniyojayati| na pramādasthānamasyopasaṃharati| iyaṃ dvitīyā mitrasaṃpat| na cainaṃ duścirite viniyojayati na duścaritasthānamasyopasaṃharati| iyaṃ tṛtīyā mitrasaṃpat| na cainamutkṛṣṭatarebhyaḥ śraddhācchandasamādānavīryopāyaguṇebhyo vicchandayitvā nihīnatareṣu śraddhācchandasamādānavīryopāyaguṇeṣu samādāpayati| tadyathā mahāyānādvicchandayitvā śrāvakayāne vā pratyekabuddhayāne vā bhāvanāmayād vicchandayitvā cintāmaye cintāmayādvicchandayitvā śrutamaye śrutamayādvicchandayitvā vaiyāvṛttyakarmaṇi śīlamayād vicchandayitvā dānamaye ityevaṃbhāgīyebhya utkṛṣṭatarebhyo guṇebhyo na vicchandayitvā evaṃbhāgīyeṣu nihīnatareṣu guṇeṣu samādāpayati| iyaṃ caturthī mitrasaṃpat|



caturbhirākārai rbodhisattvaḥ karuṇābahulo bhavati sattveṣu| santi te lokadhātavo yeṣu duḥkhaṃ nopalabhyate daśasu dikṣvanantāparyanteṣu lokadhātuṣu| sa ca bodhisattvaḥ saduḥkhe loka dhātau pratyājāto bhavati yatra duḥkhamupalabhyate nāduḥkhe| parañcānyatamena duḥkhena spṛṣṭamupadrutamabhibhūtaṃ paśyati| ātmanā cā'nyatamena duḥkhena spṛṣṭo bhavatyupadruto'bhibhūtaḥ| punaśca paramātmānaṃ vā tadubhayaṃ vā dīrghakālikena vicitreṇa tīvreṇa nirantareṇa duḥkhena spṛṣṭamupadrutamabhibhūtaṃ paśyati| iti tasya bodhisattvasya svagotrasanniśrayeṇa prakṛtibhadratayā ebhiścaturbhirālambanairadhiṣṭhānaiḥ karuṇāmṛdumadhyādhimātrā pravarvate anyatrābhyāsataḥ||



caturbhiḥ kāraṇairbodhisattvaḥ sattveṣu karuṇāṃ saṃpuraskṛtya saṃsāraduḥkhāddīrghakālikādvicitrāttīvrānnirantarādapi na bibheti nottrasyati prāgeva nihīnāt| prakṛtyā sāttviko bhavati dhṛtimān balavān| idaṃ prathamaṃ kāraṇam| paṇḍito bhavati samyagupanidhyānaśīlaḥ pratisaṃkhyānabalikaḥ| idaṃ dvitīyaṃ kāraṇam| anuttarāyāṃ samyaksaṃbodhāvadhimātrayā'dhimuktyā samanvāgato bhavati| idaṃ tṛtīyaṃ kāraṇam| sattveṣu cādhimātrayā karuṇayā samanvāgato bhavati idaṃ caturtha kāraṇam|



catvāribalāni katamāni| adhyātmabalaṃ parabalaṃ hetubalaṃ prayogabalañca| tatra svaśaktipatitā yā ruciranuttarāyāṃ samyaksaṃbodhau idamucyate bodhisattvasyādhyātmabalaṃ cittasyotpattaye| paraśaktisamutpāditā tu ruciranuttarāyāṃ samyaksaṃbodhau bodhisattvasya parabalam ityucyate cittasyotpattaye| pūrvako bodhisattvasya mahāyānapratisaṃyuktakuśaladharmābhyāsa etarhi buddhabodhisattvasandarśana mātrakeṇa tadvarṇaśravaṇamātrakeṇa vā āśu cittasyottpattaye prāgeva saddharmaśravaṇena vā prabhāvadarśanena vā hetubalam ityucyate cittasyottpattaye| dṛṣṭadhārmiko bodhisattvasya satpuruṣasaṃsevā-saddharmaśravaṇacintādiko dirghakālikaḥ kuśaladharmābhyāsaḥ prayogabalam ityucyate cittasyotpattaye|



tatra bodhisattvasya samastavyastāṃścaturaḥ pratyayāṃścaturo hetūnāgamya sacedadhyātmabalena hetubalena ca samastābhyāṃ dvābhyāṃ balābhyāṃ taccittamutpadyate| evantad dṛḍhaṃñca sārañca niścalaṃ cotpadyate| parabalaprayogabalābhyāṃ tu taccittamadṛḍhodayaṃ veditavyam|



catvāri bodhisattvasya cittavyāvṛttikāraṇāni| katamāni catvāri| na gotrasaṃpanno bhavati| pāpamitraparigṛhīto bhavati| sattveṣu mandakaruṇo bhavati| saṃsāraduḥkhācca dīrghakālikādvicitrāttīvrānnirantarād bhīrurbhavati atyartha bibhetyuttasyati saṃtrāsamāpadyate| caturṇāṃ cittotpattihetūnāṃ viparyayeṇa catvāryetāni cittavyāvṛttikāraṇāni vistareṇa pūrvavadveditavyāni|



dvāvimau dṛḍhaprathamacittotpādikasya bodhisattvasya lokāsādhāraṇāvāścaryādbhūtau dharmau| katamau dvau| sarvasattvāṃśca kaḍatrabhāvena parigṛhṇāti| na ca punaḥ kaḍatraparigrahadoṣeṇa lipyate| tatrāyaṃ kaḍatraparigrahadoṣaḥ| kaḍatrasyānugrahopaghātābhyāṃ kliṣṭānurodhavirodhau| tau ca bodhisattvasya na vidyete| dvāvimau dṛḍhaprathamacittotpādikasya bodhisattvasya sattveṣu kalyāṇādhyāśayau pravartete| hitādhyāśayaśca sukhādhyāśayaśca| tatra hitādhyāśayo yā akuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpanakāmatā sukhādhyāśayo yā vighātināmanāthānāmapratiśaraṇānāṃ sattvānāṃ kliṣṭavarjitānugrāhakavastūṣasaṃharaṇakāmatā|



dvāvimau dṛḍhaprathamacittotpādikasya bodhisattvasya prayogau| adhyāśayaprayogaḥ pratipattiprayogaśca| tatrādhyāśayaprayogo yā tasyaiva hitasukhādhyāśayasya pratidivasamanubṛṃhaṇā| pratipattiprayogaḥ pratidivasamātmanaśca buddhadharmaparipākaprayogaḥ sattvānāñca yathāśakti yathāvalamadhyāśayaprayogameva niśritya hitasukhopasaṃhāraprayogaḥ|



dve ime dṛḍhaprathamacittotpādikasya bodhisattvasya mahatī kuśaladharmāyadvāre| svārthaprayogaścānuttarāyāḥ samyaksaṃbodheḥ samudāgamāya| parārthaprayogaśca sarvasattvānāṃ sarvaduḥkhanirmokṣāya| yathā dve āyadvāre evaṃ dvau mahāntau kuśaladharmasannicayau dvāvaprameyau kuśaladharmaskandhau| peyālam|



dve ime prathamacittotpādikasya bodhisattvasya prathamaṃ cittotpādamupādāya bodhāya kuśalaparigrahavaiśeṣye tadanyaṃ kuśalaparigrahamupanidhāya| hetuvaiśeṣyaṃ phalavaiśeṣyañca| sa khalu bodhisattvasya kuśalaparigraho'nuttanurāyāḥ samyaksaṃbodherhetuḥ sā ca tasya phalam| na tadanyaḥ sarvaśrāvakapratyekabuddhakuśalaparigrahaḥ prāgeva tadanyeṣāṃ sattvānām| tasmādvodhisattvānāṃ kuśalaparigrahastadanyasmātsarvakuśalaparigrahāddhetubhāvataḥ phalataśca prativiśiṣṭaḥ|



dvāvimau dṛḍhaprathamacittotpādikasya bodhisattvasya cittotpādānuśaṃsau| sahacittotpādācca sarvasattvānāṃ dakṣiṇīyabhūto bhavati gurubhūtaḥ puṇyakṣetraṃ pitṛkalpaḥ prajānāmavyābādhyasya ca puṇyasya parigrahaṃ karoti| tatredamavyābādhyaṃ puṇyam| yena samanvāgato bodhisattvaścakravarti-dviguṇonārakṣeṇārakṣito bhavati| yasminnārakṣe sadā pratyupasthite na śaknuvanti suptamattapramattasyāpi vyāḍā vā yakṣā vā amanuṣyā vā naivāsikā vā viheṭhāṃ kartum| parivṛttajanmā punarayaṃ bodhisattvastena puṇyaparigraheṇālpābādho bhavatyarogajātīyaḥ| na ca dīrgheṇa khareṇa vā ābādhena spṛśyate| sattvārtheṣu ca sattvakaraṇīyeṣvasya vyāyacchamānasya kāyena vācā dharmañca deśayataḥ nātyarthaṃ kāyaḥ krāmyati na smṛtiḥ pramuṣyate na cittamupahanyate| prakṛtyaiva tāvadgotrastho bodhisattvo mandadauṣṭhulyo bhavati| utpādita cittastu bhūyasyā mātrayā mandatara dauṣṭhulyo bhavati yaduta kāyadauṣṭhulyena cittadauṣṭhulyena ca| asiddhānyapi ca tadanya hastagatāni sattvānāmītyupadravopasargasaṃśamakāni mantrapadāni vidyāpadāni taddhastagatāni sidhyanti| kaḥ punarvādaḥ siddhāni| adhikena ca kṣāntisauratyena samanvāgato bhavati| parata-upatāpasahaḥ aparopatāpī ca| pareṇāpi ca paramupatāpyamānamupalabhyātyartha bādhyate| krodherṣyāśāṭhyamrakṣādayaścāsyopakleśāhatavegā mandāyamānāḥ kadācitsamudācarantyāśu ca vigacchanti| yatra ca grāmakṣetre prativasati tasmin bhayabhairavadurbhikṣadoṣā amanuṣyakṛtāścopadravā anutpannāśca notpadyante utpannāśca vyupaśāmyanti| sa cetpunaḥ sa prathamacittotpādiko bodhisattvaḥ ekadā narakeṣvapāyabhūmāvupapadyate sa bhūyasyā mātrayā āśutaraṃ ca mucyate narakebhyaḥ| tanutarāñca duḥkhāṃ vedanāṃ vedayate bhṛśatarañca saṃvegamutpādayati teṣāñca sattvānāmantike karuṇācittatāmavyābādhya puṇyaparigrahahetoḥ| ityevaṃbhāgīyān bahūnanuśaṃsānavyābādhya puṇyaparigrahātprathamacittotpādiko bodhisattvaḥ pratyanubhavati|



bodhisattvabhūmāvādhāre yogasthāne dvitīyaṃ cittotpādapaṭalaṃ [samāptama]||